A 147-2 Kumārītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 147/2
Title: Kumārītantra
Dimensions: 37.5 x 15 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1947
Remarks:
Reel No. A 147-2 Inventory No. 36953
Title Kumārītantra
Subject Śaivatantra
Language Sanskrit
Acknowledgement
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 37.5 x 15.0 cm
Folios 9
Lines per Folio 11–12
Foliation figures on the verso in upper left-hand margin under the marginal title ku.rī and in the lower right-hand margin under the word śiva
Place of Deposit NAK
Accession No. 5/1947
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
bhairava uvāca ||
rūpāni (!) bahusaṃkhyāni prakṛteś caiva tāriṇi ||
teṣā (!) madhye maheśāni kālīrū(2)paṃ manoharaṃ ||
viśeṣataḥ kaliyuge narāṇāṃ. bhuktimuktidaṃ ||
tasyā upāsakāś caiva brahmaviṣṇuśivādayaḥ ||
candrasū(3)ryyavaruṇa (!) kuveropi tathāparaḥ ||
durvāsāś ca viśiṣṭhaś ca dattātreyo bṛhaspatiḥ ||
bahunā kim ihoktena sarvadevā (!) upā(4)sakāḥ ||
kālikāyā (!) prasādena bhuktimuktyādibhāginaḥ || (fol. 1v1–4)
End
ku(11)ṇḍapuṣpaiḥ (!) pūjayitvā devī digamvarīṃ || (!)
amṛtañ ca śmaśāne ca śatruṇāṃ māraṇaṃ bhavet ||
kālīkalpam idaṃ proktaṃ gopaye(1)t mātṛjāravat ||
gopane sarvvasiddhi (!) syāt prakāśe maraṇaṃ bhavet || (fol. 8v10–11 and 9r1)
Colophon
iti śrīkumārītatre (!) paramarahasyakālīkramavarṇanaṃ nāmaḥ (!) navamaḥ paṭalaḥ samāptaḥ || śubhm || saṃvat 18[[9]]00 sālamiti caitraśukla 11 roja 7 || ❁ || ❁ || (fol. 9r1–2)
Microfilm Details
Reel No. A 147/2
Date of Filming 07-10-1971
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3 two exposures fol. 5v–6r
Catalogued by MS
Date 01-02-2007
Bibliography