A 147-2 Kumārītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 147/2
Title: Kumārītantra
Dimensions: 37.5 x 15 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1947
Remarks:


Reel No. A 147-2 Inventory No. 36953

Title Kumārītantra

Subject Śaivatantra

Language Sanskrit

Acknowledgement

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 37.5 x 15.0 cm

Folios 9

Lines per Folio 11–12

Foliation figures on the verso in upper left-hand margin under the marginal title ku.rī and in the lower right-hand margin under the word śiva

Place of Deposit NAK

Accession No. 5/1947

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||  ||

bhairava uvāca ||

rūpāni (!) bahusaṃkhyāni prakṛteś caiva tāriṇi ||

teṣā (!) madhye maheśāni kālīrū(2)paṃ manoharaṃ ||

viśeṣataḥ kaliyuge narāṇāṃ. bhuktimuktidaṃ ||

tasyā upāsakāś caiva brahmaviṣṇuśivādayaḥ ||

candrasū(3)ryyavaruṇa (!) kuveropi tathāparaḥ ||

durvāsāś ca viśiṣṭhaś ca dattātreyo bṛhaspatiḥ ||

bahunā kim ihoktena sarvadevā (!) upā(4)sakāḥ ||

kālikāyā (!) prasādena bhuktimuktyādibhāginaḥ || (fol. 1v1–4)

End

ku(11)ṇḍapuṣpaiḥ (!) pūjayitvā devī digamvarīṃ || (!)

amṛtañ ca śmaśāne ca śatruṇāṃ māraṇaṃ bhavet ||

kālīkalpam idaṃ proktaṃ gopaye(1)t mātṛjāravat ||

gopane sarvvasiddhi (!) syāt prakāśe maraṇaṃ bhavet || (fol. 8v10–11 and 9r1)

Colophon

iti śrīkumārītatre (!) paramarahasyakālīkramavarṇanaṃ nāmaḥ (!) navamaḥ paṭalaḥ samāptaḥ || śubhm || saṃvat 18[[9]]00 sālamiti caitraśukla 11 roja 7 || ❁ || ❁ || (fol. 9r1–2)

Microfilm Details

Reel No. A 147/2

Date of Filming 07-10-1971

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3 two exposures fol. 5v–6r

Catalogued by MS

Date 01-02-2007

Bibliography